Avalokiteśvarahayagrīvadhāraṇī

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

अवलोकितेश्वरहयग्रीवधारणी

avalokiteśvarahayagrīvadhāraṇī

namo ratnatrayāya | nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya | namaḥ sarvasattvavyasanaghātine | namaḥ sarvasattvavyasanāvahāriṇe | namaḥ sarvasattvabhayottāraṇāya | namaḥ sarvabhavapraśamanakarāya | namaḥ sarvasattvabodhicikitsaṃkarāya | namaḥ sarvabandhanacchedanaparāya | namaḥ sarvaduḥkhapramokṣaṇakarāya | namaḥ sarvāndhakāravidhamanakarāya | namaḥ sarvavidyārājavaśaprāptaye mahāyogayogīśvarāya |

tasmai namaskṛtvā idamāryāvalokiteśvaramukhodgīrṇam | ṛṣividadā deva-nāga-yakṣa-rākṣasa-śakra-brahma-lokapāla-viṣṇu-maheśvara-nārāyaṇa-skanda kuberāsurendra-mātṛgaṇa namaskṛtaṃ vajrakṣuramahīyaṃ hayagrīvabrahma paramahṛdayamāvartayiṣyāmi | aprameyārthasādhakam asahyaṃ sarvabhūtānāṃ sarvavighnavināśakam | amoghaṃ sarvakarmaṇāṃ viṣāṇāñca vināyanam | tad yathā



om tarula tarula vitarula vitarula sarvaviṣaghātaka sarvabhūtavidrāvaka jvalitānalavisphuliṅgāṭṭahāsa kesarātopāpravitakāya vajrakṣuranirgatita calitavasudhātala bajrodaśvasata hāsita-marutakṣatipraśamanakara paraduṣṭavighnān saṃbhakṣaṇakara svavidyopadeśakara paramaśāntikara buddha buddha bodhayāmiti |



bhagavan hayagrīva sarvavidyāhṛdayamāvartayiṣyāmi | khāda khāda mahāraudramantreṇa | rakṣa rakṣa ātmasvahitān mantreṇa | sidhya sidhya sarvakarmasu me siddhe dehi dehi | āveśa āveśa praveśa praveśa sarvagraheṣu apratihata | dhuna dhuna vidhuna vidhuna matha matha pramatha pramatha sarvavaropagrama | kṛtakakhordo | durlaṅghita mūṣika | viṣakara viṣadraṃṣṭra viṣacūrṇayo abhicāraviṣakaraṇa | sidhya añjana cakṣurmohana | cittavikṣobhaṇakara | nityāparaprekṣaṇa trāsaya trāsaya mahābodhisattva ṛddhadaṃṣṭraṇena sarvabhayebhyaḥ sattvānāṃ rakṣa rakṣa | mama buddhadharmasaṃghānujñātaṃ me karma śīghraṃ kuru kuru phaṭ | hayagrīvāya phaṭ | bajrakṣurāya phaṭ | vajradaṃṣṭrotkaṭabhayabhairavāya phaṭ | paramantraṇanāśanakarāya phaṭ | paraduṣṭavighnān saṃbhakṣaṇakarāya phaṭ | sarvagrahotsādanakarāya phaṭ | sarvagraheṣu apratihatāya phaṭ | paṭalamukhāya phaṭ | ye kecit mama ahiteṣiṇaḥ kāye kramanti mantrayaṇa yamanti juhvānati kākhordaṃ kurvanti | tena sarveṇābhimukhena vākrīhāya phaṭ | namaḥ sarvaduṣṭagrahotsādanāya hayagrīvāya sidhyantu mantrapadaiḥ svāhā | om amitodbhavāya huṃ phaṭ phaṭ svāhā | om namo hayāya svāhā | om namo viśvamūrtaye svāhā | namaḥ sarvasattvānāṃ sidhyantu mantrapadāya svāhā |